Original

कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ।खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ॥ ७४ ॥

Segmented

कूर्म-कुक्कुट-वक्त्राः च शश-उलूक-मुखाः तथा खर-उष्ट्र-वदनाः च एव वराह-वदनाः तथा

Analysis

Word Lemma Parse
कूर्म कूर्म pos=n,comp=y
कुक्कुट कुक्कुट pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
शश शश pos=n,comp=y
उलूक उलूक pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तथा तथा pos=i
खर खर pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
वराह वराह pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
तथा तथा pos=i