Original

सहस्रशः पारिषदाः कुमारमुपतस्थिरे ।वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय ॥ ७३ ॥

Segmented

सहस्रशः पारिषदाः कुमारम् उपतस्थिरे वक्त्रैः नानाविधैः ये तु शृणु ताञ् जनमेजय

Analysis

Word Lemma Parse
सहस्रशः सहस्रशस् pos=i
पारिषदाः पारिषद pos=n,g=m,c=1,n=p
कुमारम् कुमार pos=n,g=m,c=2,n=s
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit
वक्त्रैः वक्त्र pos=n,g=n,c=3,n=p
नानाविधैः नानाविध pos=a,g=n,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
ताञ् तद् pos=n,g=m,c=2,n=p
जनमेजय जनमेजय pos=n,g=m,c=8,n=s