Original

पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः ।चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः ॥ ७१ ॥

Segmented

पाणिकूर्मा च शम्बूकः पञ्चवक्त्रः च शिक्षकः चाषवक्त्रः च जम्बूकः शाकवक्त्रः च कुण्डकः

Analysis

Word Lemma Parse
पाणिकूर्मा पाणिकूर्मन् pos=n,g=m,c=1,n=s
pos=i
शम्बूकः शम्बूक pos=n,g=m,c=1,n=s
पञ्चवक्त्रः पञ्चवक्त्र pos=n,g=m,c=1,n=s
pos=i
शिक्षकः शिक्षक pos=n,g=m,c=1,n=s
चाषवक्त्रः चाषवक्त्र pos=n,g=m,c=1,n=s
pos=i
जम्बूकः जम्बूक pos=n,g=m,c=1,n=s
शाकवक्त्रः शाकवक्त्र pos=n,g=m,c=1,n=s
pos=i
कुण्डकः कुण्डक pos=n,g=m,c=1,n=s