Original

गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः ।देवर्षिभिरसंख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥ ७ ॥

Segmented

गन्धर्वैः अप्सरोभिः च यक्ष-राक्षस-पन्नगैः देवर्षिभिः असंख्येयैः तथा ब्रह्मर्षिभिः वरैः

Analysis

Word Lemma Parse
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
देवर्षिभिः देवर्षि pos=n,g=m,c=3,n=p
असंख्येयैः असंख्येय pos=a,g=m,c=3,n=p
तथा तथा pos=i
ब्रह्मर्षिभिः ब्रह्मर्षि pos=n,g=m,c=3,n=p
वरैः वर pos=a,g=m,c=3,n=p