Original

श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः ।दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥ ६८ ॥

Segmented

श्वेतवक्त्रः सुवक्त्रः च चारुवक्त्रः च पाण्डुरः दण्डबाहुः सुबाहुः च रजः कोकिलकः तथा

Analysis

Word Lemma Parse
श्वेतवक्त्रः श्वेतवक्त्र pos=n,g=m,c=1,n=s
सुवक्त्रः सुवक्त्र pos=n,g=m,c=1,n=s
pos=i
चारुवक्त्रः चारुवक्त्र pos=n,g=m,c=1,n=s
pos=i
पाण्डुरः पाण्डुर pos=n,g=m,c=1,n=s
दण्डबाहुः दण्डबाहु pos=n,g=m,c=1,n=s
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
रजः रज pos=n,g=m,c=1,n=s
कोकिलकः कोकिलक pos=n,g=m,c=1,n=s
तथा तथा pos=i