Original

तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान् ।मधुरः सुप्रसादश्च किरीटी च महाबलः ॥ ६६ ॥

Segmented

तुहनः च तुहानः च चित्रदेवः च वीर्यवान् मधुरः सुप्रसादः च किरीटी च महा-बलः

Analysis

Word Lemma Parse
तुहनः तुहन pos=n,g=m,c=1,n=s
pos=i
तुहानः तुहान pos=n,g=m,c=1,n=s
pos=i
चित्रदेवः चित्रदेव pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
मधुरः मधुर pos=n,g=m,c=1,n=s
सुप्रसादः सुप्रसाद pos=n,g=m,c=1,n=s
pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s