Original

कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः ।कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा ॥ ६४ ॥

Segmented

कालकण्ठः प्रभासः च तथा कुम्भाण्डको ऽपरः कालकाक्षः सितः च एव भूतलोन्मथनः तथा

Analysis

Word Lemma Parse
कालकण्ठः कालकण्ठ pos=n,g=m,c=1,n=s
प्रभासः प्रभास pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
कुम्भाण्डको कुम्भाण्डक pos=n,g=m,c=1,n=s
ऽपरः अपर pos=n,g=m,c=1,n=s
कालकाक्षः कालकाक्ष pos=n,g=m,c=1,n=s
सितः सित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भूतलोन्मथनः भूतलोन्मथन pos=n,g=m,c=1,n=s
तथा तथा pos=i