Original

हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह ।रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः ॥ ६३ ॥

Segmented

हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनः च ह रणोत्कटः प्रहासः च श्वेतशीर्षः च नन्दकः

Analysis

Word Lemma Parse
हंसजः हंसज pos=n,g=m,c=1,n=s
पङ्कदिग्धाङ्गः पङ्कदिग्धाङ्ग pos=n,g=m,c=1,n=s
समुद्रोन्मादनः समुद्रोन्मादन pos=n,g=m,c=1,n=s
pos=i
pos=i
रणोत्कटः रणोत्कट pos=n,g=m,c=1,n=s
प्रहासः प्रहास pos=n,g=m,c=1,n=s
pos=i
श्वेतशीर्षः श्वेतशीर्ष pos=n,g=m,c=1,n=s
pos=i
नन्दकः नन्दक pos=n,g=m,c=1,n=s