Original

गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् ।वैताली चातिताली च तथा कतिकवातिकौ ॥ ६२ ॥

Segmented

गायनो हसनः च एव बाणः खड्गः च वीर्यवान् वैताली च अतिताली च तथा कतिक-वातिकौ

Analysis

Word Lemma Parse
गायनो गायन pos=n,g=m,c=1,n=s
हसनः हसन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
बाणः बाण pos=n,g=m,c=1,n=s
खड्गः खड्ग pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
वैताली वैतालिन् pos=n,g=m,c=1,n=s
pos=i
अतिताली अतितालिन् pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
कतिक कतिक pos=n,comp=y
वातिकौ वातिक pos=n,g=m,c=1,n=d