Original

प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् ।आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥ ६० ॥

Segmented

प्रियकः च एव नन्दः च गोनन्दः च प्रतापवान् आनन्दः च प्रमोदः च स्वस्तिको ध्रुवकः तथा

Analysis

Word Lemma Parse
प्रियकः प्रियक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नन्दः नन्द pos=n,g=m,c=1,n=s
pos=i
गोनन्दः गोनन्द pos=n,g=m,c=1,n=s
pos=i
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
आनन्दः आनन्द pos=n,g=m,c=1,n=s
pos=i
प्रमोदः प्रमोद pos=n,g=m,c=1,n=s
pos=i
स्वस्तिको स्वस्तिक pos=n,g=m,c=1,n=s
ध्रुवकः ध्रुवक pos=n,g=m,c=1,n=s
तथा तथा pos=i