Original

रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः ।विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ ६ ॥

Segmented

रुद्रैः वसुभिः आदित्यैः अश्विभ्याम् च वृतः प्रभुः विश्वेदेवैः मरुद्भिः च साध्यैः च पितृभिः सह

Analysis

Word Lemma Parse
रुद्रैः रुद्र pos=n,g=m,c=3,n=p
वसुभिः वसु pos=n,g=m,c=3,n=p
आदित्यैः आदित्य pos=n,g=m,c=3,n=p
अश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
विश्वेदेवैः विश्वेदेव pos=n,g=m,c=3,n=p
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
pos=i
साध्यैः साध्य pos=n,g=m,c=3,n=p
pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
सह सह pos=i