Original

पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ ।धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ॥ ५९ ॥

Segmented

पुत्रमेषः प्रवाहः च तथा नन्द-उपनन्दकौ धूम्रः श्वेतः कलिङ्गः च सिद्धार्थो वरदः तथा

Analysis

Word Lemma Parse
पुत्रमेषः पुत्रमेष pos=n,g=m,c=1,n=s
प्रवाहः प्रवाह pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
नन्द नन्द pos=n,comp=y
उपनन्दकौ उपनन्दक pos=n,g=m,c=1,n=d
धूम्रः धूम्र pos=n,g=m,c=1,n=s
श्वेतः श्वेत pos=n,g=m,c=1,n=s
कलिङ्गः कलिङ्ग pos=n,g=m,c=1,n=s
pos=i
सिद्धार्थो सिद्धार्थ pos=n,g=m,c=1,n=s
वरदः वरद pos=n,g=m,c=1,n=s
तथा तथा pos=i