Original

अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः ।ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः ॥ ५६ ॥

Segmented

अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः ज्वालाजिह्वः करालः च सितकेशो जटी हरिः

Analysis

Word Lemma Parse
अजोदरो अजोदर pos=n,g=m,c=1,n=s
गजशिराः गजशिरस् pos=n,g=m,c=1,n=s
स्कन्धाक्षः स्कन्धाक्ष pos=n,g=m,c=1,n=s
शतलोचनः शतलोचन pos=n,g=m,c=1,n=s
ज्वालाजिह्वः ज्वालाजिह्व pos=n,g=m,c=1,n=s
करालः कराल pos=n,g=m,c=1,n=s
pos=i
सितकेशो सितकेश pos=n,g=m,c=1,n=s
जटी जटिन् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s