Original

द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलंधमः ।अक्षसंतर्जनो राजन्कुनदीकस्तमोभ्रकृत् ॥ ५३ ॥

Segmented

द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलंधमः अक्षसंतर्जनो राजन् कुनदीकस् तमोभ्रकृत्

Analysis

Word Lemma Parse
द्रोणश्रवाः द्रोणश्रवस् pos=n,g=m,c=1,n=s
कपिस्कन्धः कपिस्कन्ध pos=n,g=m,c=1,n=s
काञ्चनाक्षो काञ्चनाक्ष pos=n,g=m,c=1,n=s
जलंधमः जलंधम pos=n,g=m,c=1,n=s
अक्षसंतर्जनो अक्षसंतर्जन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुनदीकस् कुनदीक pos=n,g=m,c=1,n=s
तमोभ्रकृत् तमोभ्रकृत् pos=n,g=m,c=1,n=s