Original

शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च ।अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ ॥ ५२ ॥

Segmented

शङ्कुकर्णो निकुम्भः च पद्मः कुमुद एव च अनन्तो द्वादशभुजः तथा कृष्ण-उपकृष्णकौ

Analysis

Word Lemma Parse
शङ्कुकर्णो शङ्कुकर्ण pos=n,g=m,c=1,n=s
निकुम्भः निकुम्भ pos=n,g=m,c=1,n=s
pos=i
पद्मः पद्म pos=n,g=m,c=1,n=s
कुमुद कुमुद pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अनन्तो अनन्त pos=n,g=m,c=1,n=s
द्वादशभुजः द्वादशभुज pos=n,g=m,c=1,n=s
तथा तथा pos=i
कृष्ण कृष्ण pos=n,comp=y
उपकृष्णकौ उपकृष्णक pos=n,g=m,c=1,n=d