Original

शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः ।विविधायुधसंपन्नाश्चित्राभरणवर्मिणः ॥ ५१ ॥

Segmented

शृणु नामानि च अन्येषाम् ये ऽन्ये स्कन्दस्य सैनिकाः विविध-आयुध-सम्पन्नाः चित्र-आभरण-वर्मिणः

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
नामानि नामन् pos=n,g=n,c=2,n=p
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
चित्र चित्र pos=a,comp=y
आभरण आभरण pos=n,comp=y
वर्मिणः वर्मिन् pos=a,g=m,c=1,n=p