Original

ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः ।दिव्यप्रहरणोपेतान्नानावेषविभूषितान् ॥ ५० ॥

Segmented

ददुः सेना-गण-अध्यक्षान् शूल-पट्टिश-धारिणः दिव्य-प्रहरण-उपेतान् नाना वेष-विभूषितान्

Analysis

Word Lemma Parse
ददुः दा pos=v,p=3,n=p,l=lit
सेना सेना pos=n,comp=y
गण गण pos=n,comp=y
अध्यक्षान् अध्यक्ष pos=n,g=m,c=2,n=p
शूल शूल pos=n,comp=y
पट्टिश पट्टिश pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
प्रहरण प्रहरण pos=n,comp=y
उपेतान् उपे pos=va,g=m,c=2,n=p,f=part
नाना नाना pos=i
वेष वेष pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part