Original

पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता ।रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ॥ ५ ॥

Segmented

पूष्णा भगेन अर्यम्ना च अंशेन च विवस्वता रुद्रः च सहितो धीमान् मित्रेण वरुणेन च

Analysis

Word Lemma Parse
पूष्णा पूषन् pos=n,g=m,c=3,n=s
भगेन भग pos=n,g=m,c=3,n=s
अर्यम्ना अर्यमन् pos=n,g=m,c=3,n=s
pos=i
अंशेन अंश pos=n,g=m,c=3,n=s
pos=i
विवस्वता विवस्वन्त् pos=n,g=m,c=3,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
सहितो सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
मित्रेण मित्र pos=n,g=m,c=3,n=s
वरुणेन वरुण pos=n,g=m,c=3,n=s
pos=i