Original

एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ।सागराः सरितश्चैव गिरयश्च महाबलाः ॥ ४९ ॥

Segmented

एवम् साध्याः च रुद्राः च वसवः पितरः तथा सागराः सरितः च एव गिरयः च महा-बलाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
वसवः वसु pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
तथा तथा pos=i
सागराः सागर pos=n,g=m,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
गिरयः गिरि pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p