Original

उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च ।प्रददावग्निपुत्राय पार्वती शुभदर्शना ॥ ४७ ॥

Segmented

उन्मादम् पुष्पदन्तम् च शङ्कुकर्णम् तथा एव च प्रददौ अग्नि-पुत्राय पार्वती शुभ-दर्शना

Analysis

Word Lemma Parse
उन्मादम् उन्माद pos=n,g=m,c=2,n=s
पुष्पदन्तम् पुष्पदन्त pos=n,g=m,c=2,n=s
pos=i
शङ्कुकर्णम् शङ्कुकर्ण pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
अग्नि अग्नि pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
पार्वती पार्वती pos=n,g=f,c=1,n=s
शुभ शुभ pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s