Original

संग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ ।प्रददावग्निपुत्राय महापारिषदावुभौ ॥ ४६ ॥

Segmented

संग्रहम् विग्रहम् च एव समुद्रो ऽपि गदा-धरौ प्रददौ अग्नि-पुत्राय महा-पारिषदौ उभौ

Analysis

Word Lemma Parse
संग्रहम् संग्रह pos=n,g=m,c=2,n=s
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
समुद्रो समुद्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गदा गदा pos=n,comp=y
धरौ धर pos=a,g=m,c=2,n=d
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
अग्नि अग्नि pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
पारिषदौ पारिषद pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d