Original

उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ ।प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ ॥ ४५ ॥

Segmented

उच्छ्रितम् च अतिशृङ्गम् च महा-पाषाण-योधिनः प्रददौ अग्नि-पुत्राय विन्ध्यः पारिषदौ उभौ

Analysis

Word Lemma Parse
उच्छ्रितम् उच्छ्रित pos=n,g=m,c=2,n=s
pos=i
अतिशृङ्गम् अतिशृङ्ग pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
पाषाण पाषाण pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=2,n=d
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
अग्नि अग्नि pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
विन्ध्यः विन्ध्य pos=n,g=m,c=1,n=s
पारिषदौ पारिषद pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d