Original

घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ ।प्रददौ कार्त्तिकेयाय वरुणः सत्यसंगरः ॥ ४१ ॥

Segmented

घसम् च अतिघसम् च एव तिमि-वक्त्रौ महा-बलौ प्रददौ कार्त्तिकेयाय वरुणः सत्य-संगरः

Analysis

Word Lemma Parse
घसम् घस pos=n,g=m,c=2,n=s
pos=i
अतिघसम् अतिघस pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तिमि तिमि pos=n,comp=y
वक्त्रौ वक्त्र pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
कार्त्तिकेयाय कार्त्तिकेय pos=n,g=m,c=4,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s