Original

बलं चातिबलं चैव महावक्त्रौ महाबलौ ।प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम ॥ ४० ॥

Segmented

बलम् च अतिबलम् च एव महा-वक्त्रौ महा-बलौ प्रददौ कार्त्तिकेयाय वायुः भरत-सत्तम

Analysis

Word Lemma Parse
बलम् बल pos=n,g=m,c=2,n=s
pos=i
अतिबलम् अतिबल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
वक्त्रौ वक्त्र pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
कार्त्तिकेयाय कार्त्तिकेय pos=n,g=m,c=4,n=s
वायुः वायु pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s