Original

पालितकं कालिकं च महामायाविनावुभौ ।पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत ॥ ३९ ॥

Segmented

पालितकम् कालिकम् च महा-मायाविनः उभौ पूषा च पार्षदौ प्रादात् कार्त्तिकेयाय भारत

Analysis

Word Lemma Parse
पालितकम् पालितक pos=n,g=m,c=2,n=s
कालिकम् कालिक pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
मायाविनः मायाविन् pos=a,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
पूषा पूषन् pos=n,g=m,c=1,n=s
pos=i
पार्षदौ पार्षद pos=n,g=m,c=2,n=d
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
कार्त्तिकेयाय कार्त्तिकेय pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s