Original

सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ ।सुप्रभं च महात्मानं शुभकर्माणमेव च ।कार्त्तिकेयाय संप्रादाद्विधाता लोकविश्रुतौ ॥ ३८ ॥

Segmented

सु दर्शनीयौ वर-दौ त्रिषु लोकेषु विश्रुतौ सुप्रभम् च महात्मानम् शुभकर्माणम् एव च कार्त्तिकेयाय सम्प्रादाद् विधाता लोक-विश्रुतौ

Analysis

Word Lemma Parse
सु सु pos=i
दर्शनीयौ दर्शनीय pos=a,g=m,c=2,n=d
वर वर pos=n,comp=y
दौ pos=a,g=m,c=2,n=d
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतौ विश्रु pos=va,g=m,c=2,n=d,f=part
सुप्रभम् सुप्रभ pos=n,g=m,c=2,n=s
pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
शुभकर्माणम् शुभकर्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
कार्त्तिकेयाय कार्त्तिकेय pos=n,g=m,c=4,n=s
सम्प्रादाद् सम्प्रदा pos=v,p=3,n=s,l=lun
विधाता विधातृ pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विश्रुतौ विश्रु pos=va,g=m,c=2,n=d,f=part