Original

वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ ।ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ ॥ ३६ ॥

Segmented

वक्र-अनुवक्रौ बलिनौ मेष-वक्त्रौ बल-उत्कटौ ददौ त्वष्टा महा-मायौ स्कन्दाय अनुचरौ वरौ

Analysis

Word Lemma Parse
वक्र वक्र pos=n,comp=y
अनुवक्रौ अनुवक्र pos=n,g=m,c=2,n=d
बलिनौ बलिन् pos=a,g=m,c=2,n=d
मेष मेष pos=n,comp=y
वक्त्रौ वक्त्र pos=n,g=m,c=2,n=d
बल बल pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=2,n=d
ददौ दा pos=v,p=3,n=s,l=lit
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मायौ माया pos=n,g=m,c=2,n=d
स्कन्दाय स्कन्द pos=n,g=m,c=4,n=s
अनुचरौ अनुचर pos=n,g=m,c=2,n=d
वरौ वर pos=a,g=m,c=2,n=d