Original

वर्धनं नन्दनं चैव सर्वविद्याविशारदौ ।स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ॥ ३४ ॥

Segmented

वर्धनम् नन्दनम् च एव सर्व-विद्या-विशारदौ स्कन्दाय ददतुः प्रीतौ अश्विनौ भरत-ऋषभ

Analysis

Word Lemma Parse
वर्धनम् वर्धन pos=n,g=m,c=2,n=s
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
विद्या विद्या pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d
स्कन्दाय स्कन्द pos=n,g=m,c=4,n=s
ददतुः दा pos=v,p=3,n=d,l=lit
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s