Original

चक्रं विक्रमकं चैव संक्रमं च महाबलम् ।स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ॥ ३३ ॥

Segmented

चक्रम् विक्रमकम् च एव संक्रमम् च महा-बलम् स्कन्दाय त्रीन् अनुचरान् ददौ विष्णुः महा-यशाः

Analysis

Word Lemma Parse
चक्रम् चक्र pos=n,g=m,c=2,n=s
विक्रमकम् विक्रमक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
संक्रमम् संक्रम pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
स्कन्दाय स्कन्द pos=n,g=m,c=4,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
ददौ दा pos=v,p=3,n=s,l=lit
विष्णुः विष्णु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s