Original

उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ ।ददावनलपुत्राय वासवः परवीरहा ।तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् ॥ ३२ ॥

Segmented

उत्क्रोशम् पङ्कजम् च एव वज्र-दण्ड-धरौ उभौ ददौ अनल-पुत्राय वासवः पर-वीर-हा तौ हि शत्रून् महा-इन्द्रस्य जघ्नतुः समरे बहून्

Analysis

Word Lemma Parse
उत्क्रोशम् उत्क्रोश pos=n,g=m,c=2,n=s
पङ्कजम् पङ्कज pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
वज्र वज्र pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
धरौ धर pos=a,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
ददौ दा pos=v,p=3,n=s,l=lit
अनल अनल pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
वासवः वासव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
हि हि pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
समरे समर pos=n,g=n,c=7,n=s
बहून् बहु pos=a,g=m,c=2,n=p