Original

परिघं च वटं चैव भीमं च सुमहाबलम् ।दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ ।अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते ॥ ३१ ॥

Segmented

परिघम् च वटम् च एव भीमम् च सु महा-बलम् दहतिम् दहनम् च एव प्रचण्डौ वीर्य-संमतौ अंशो अपि अनुचरान् पञ्च ददौ स्कन्दाय धीमते

Analysis

Word Lemma Parse
परिघम् परिघ pos=n,g=m,c=2,n=s
pos=i
वटम् वट pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
दहतिम् दहति pos=n,g=m,c=2,n=s
दहनम् दहन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
प्रचण्डौ प्रचण्ड pos=a,g=m,c=2,n=d
वीर्य वीर्य pos=n,comp=y
संमतौ सम्मन् pos=va,g=m,c=2,n=d,f=part
अंशो अंश pos=n,g=m,c=1,n=s
अपि अपि pos=i
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
ददौ दा pos=v,p=3,n=s,l=lit
स्कन्दाय स्कन्द pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s