Original

ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः ।ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ॥ ३० ॥

Segmented

ज्वालाजिह्वम् तथा ज्योतिः आत्मजाय हुताशनः ददौ अनुचरौ शूरौ पर-सैन्य-प्रमाथिनः

Analysis

Word Lemma Parse
ज्वालाजिह्वम् ज्वालाजिह्व pos=n,g=m,c=2,n=s
तथा तथा pos=i
ज्योतिः ज्योतिस् pos=n,g=m,c=2,n=s
आत्मजाय आत्मज pos=n,g=m,c=4,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
अनुचरौ अनुचर pos=n,g=m,c=2,n=d
शूरौ शूर pos=n,g=m,c=2,n=d
पर पर pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
प्रमाथिनः प्रमाथिन् pos=a,g=m,c=2,n=d