Original

कैलासशृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ ।सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥ २९ ॥

Segmented

कैलास-शृङ्ग-संकाशौ श्वेत-माल्य-अनुलेपनौ सोमो अपि अनुचरौ प्रादात् मणिम् सुमणिम् एव च

Analysis

Word Lemma Parse
कैलास कैलास pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
संकाशौ संकाश pos=n,g=m,c=2,n=d
श्वेत श्वेत pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपनौ अनुलेपन pos=n,g=m,c=2,n=d
सोमो सोम pos=n,g=m,c=1,n=s
अपि अपि pos=i
अनुचरौ अनुचर pos=n,g=m,c=2,n=d
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
मणिम् मणि pos=n,g=m,c=2,n=s
सुमणिम् सुमणि pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i