Original

सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ ।तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ॥ २८ ॥

Segmented

सुभ्राजो भास्करः च एव यौ तौ सूर्य-अनुयायिनः तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान्

Analysis

Word Lemma Parse
सुभ्राजो सुभ्राज pos=n,g=m,c=1,n=s
भास्करः भास्कर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
सूर्य सूर्य pos=n,comp=y
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=2,n=d
सूर्यः सूर्य pos=n,g=m,c=1,n=s
कार्त्तिकेयाय कार्त्तिकेय pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s