Original

यमः प्रादादनुचरौ यमकालोपमावुभौ ।उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥ २७ ॥

Segmented

यमः प्रादाद् अनुचरौ यम-काल-उपमौ उभौ उन्माथम् च प्रमाथम् च महा-वीर्यौ महा-द्युति

Analysis

Word Lemma Parse
यमः यम pos=n,g=m,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
अनुचरौ अनुचर pos=n,g=m,c=2,n=d
यम यम pos=n,comp=y
काल काल pos=n,comp=y
उपमौ उपम pos=a,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
उन्माथम् उन्माथ pos=n,g=m,c=2,n=s
pos=i
प्रमाथम् प्रमाथ pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=2,n=d