Original

जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः ।गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा ॥ २६ ॥

Segmented

जय-शब्दम् ततस् चक्रुः देवाः सर्वे स वासवाः गन्धर्व-यक्ष-रक्षांसि मुनयः पितरः तथा

Analysis

Word Lemma Parse
जय जय pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
तथा तथा pos=i