Original

तथा देवा ददुस्तस्मै सेनां नैरृतसंकुलाम् ।देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ॥ २५ ॥

Segmented

तथा देवा ददुः तस्मै सेनाम् नैरृत-संकुलाम् देव-शत्रु-क्षय-करीम् अजय्याम् विश्व-रूपिणीम्

Analysis

Word Lemma Parse
तथा तथा pos=i
देवा देव pos=n,g=m,c=1,n=p
ददुः दा pos=v,p=3,n=p,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
नैरृत नैरृत pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s
देव देव pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
क्षय क्षय pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
अजय्याम् अजय्य pos=a,g=f,c=2,n=s
विश्व विश्व pos=n,comp=y
रूपिणीम् रूपिन् pos=a,g=f,c=2,n=s