Original

स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् ।जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश ॥ २४ ॥

Segmented

स हि देवासुरे युद्धे दैत्यानाम् भीम-कर्मणाम् जघान दोर्भ्याम् संक्रुद्धः प्रयुतानि चतुर्दश

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
देवासुरे देवासुर pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
जघान हन् pos=v,p=3,n=s,l=lit
दोर्भ्याम् दोस् pos=n,g=,c=3,n=d
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रयुतानि प्रयुत pos=n,g=n,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s