Original

ततः स्थाणुं महावेगं महापारिषदं क्रतुम् ।मायाशतधरं कामं कामवीर्यबलान्वितम् ।ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ॥ २३ ॥

Segmented

ततः स्थाणुम् महावेगम् महापारिषदम् क्रतुम् माया-शत-धरम् कामम् काम-वीर्य-बल-अन्वितम् ददौ स्कन्दाय राज-इन्द्र सुर-अरि-विनिबर्हणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
महावेगम् महावेग pos=n,g=m,c=2,n=s
महापारिषदम् महापारिषद् pos=n,g=m,c=2,n=s
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
माया माया pos=n,comp=y
शत शत pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
बल बल pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
स्कन्दाय स्कन्द pos=n,g=m,c=4,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सुर सुर pos=n,comp=y
अरि अरि pos=n,comp=y
विनिबर्हणम् विनिबर्हण pos=a,g=m,c=2,n=s