Original

नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम् ।चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् ॥ २२ ॥

Segmented

नन्दिषेणम् लोहिताक्षम् घण्टाकर्णम् च संमतम् चतुर्थम् अस्य अनुचरम् ख्यातम् कुमुदमालिनम्

Analysis

Word Lemma Parse
नन्दिषेणम् नन्दिषेण pos=n,g=m,c=2,n=s
लोहिताक्षम् लोहिताक्ष pos=n,g=m,c=2,n=s
घण्टाकर्णम् घण्टाकर्ण pos=n,g=m,c=2,n=s
pos=i
संमतम् सम्मन् pos=va,g=m,c=2,n=s,f=part
चतुर्थम् चतुर्थ pos=a,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अनुचरम् अनुचर pos=n,g=m,c=2,n=s
ख्यातम् ख्या pos=va,g=m,c=2,n=s,f=part
कुमुदमालिनम् कुमुदमालिन् pos=n,g=m,c=2,n=s