Original

तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः ।कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः ॥ २१ ॥

Segmented

तस्मै ब्रह्मा ददौ प्रीतो बलिनो वात-रंहस् काम-वीर्य-धरान् सिद्धान् महा-पारिषदान् प्रभुः

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
बलिनो बलिन् pos=a,g=m,c=2,n=p
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
सिद्धान् सिद्ध pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
पारिषदान् पारिषद pos=n,g=m,c=2,n=p
प्रभुः प्रभु pos=a,g=m,c=1,n=s