Original

पुरा यथा महाराज वरुणं वै जलेश्वरम् ।तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः ।कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः ॥ २० ॥

Segmented

पुरा यथा महा-राज वरुणम् वै जलेश्वरम् तथा अभ्यषिञ्चत् भगवान् ब्रह्मा लोकपितामहः कश्यपः च महा-तेजाः ये च अन्ये न अनुकीर्तिताः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
यथा यथा pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
वै वै pos=i
जलेश्वरम् जलेश्वर pos=n,g=m,c=2,n=s
तथा तथा pos=i
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
भगवान् भगवत् pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोकपितामहः लोकपितामह pos=n,g=m,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
अनुकीर्तिताः अनुकीर्तय् pos=va,g=m,c=1,n=p,f=part