Original

ततो हिमवता दत्ते मणिप्रवरशोभिते ।दिव्यरत्नाचिते दिव्ये निषण्णः परमासने ॥ २ ॥

Segmented

ततो हिमवता दत्ते मणि-प्रवर-शोभिते दिव्य-रत्न-आचिते दिव्ये निषण्णः परम-आसने

Analysis

Word Lemma Parse
ततो ततस् pos=i
हिमवता हिमवन्त् pos=n,g=m,c=3,n=s
दत्ते दा pos=va,g=n,c=7,n=s,f=part
मणि मणि pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
शोभिते शोभय् pos=va,g=n,c=7,n=s,f=part
दिव्य दिव्य pos=a,comp=y
रत्न रत्न pos=n,comp=y
आचिते आचि pos=va,g=n,c=7,n=s,f=part
दिव्ये दिव्य pos=a,g=n,c=7,n=s
निषण्णः निषद् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
आसने आसन pos=n,g=n,c=7,n=s