Original

अभ्यषिञ्चन्कुमारं वै संप्रहृष्टा दिवौकसः ।सेनापतिं महात्मानमसुराणां भयावहम् ॥ १९ ॥

Segmented

अभ्यषिञ्चन् कुमारम् वै सम्प्रहृष्टा दिवौकसः सेनापतिम् महात्मानम् असुराणाम् भय-आवहम्

Analysis

Word Lemma Parse
अभ्यषिञ्चन् अभिषिच् pos=v,p=3,n=p,l=lan
कुमारम् कुमार pos=n,g=m,c=2,n=s
वै वै pos=i
सम्प्रहृष्टा सम्प्रहृष् pos=va,g=m,c=1,n=p,f=part
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
असुराणाम् असुर pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s