Original

दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर्नृप ।सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु ॥ १८ ॥

Segmented

दिव्य-संभार-संयुक्तैः कलशैः काञ्चनैः नृप सरस्वतीभिः पुण्याभिः दिव्य-तोयाभिः एव तु

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
संभार सम्भार pos=n,comp=y
संयुक्तैः संयुज् pos=va,g=n,c=3,n=p,f=part
कलशैः कलश pos=n,g=n,c=3,n=p
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
नृप नृप pos=n,g=m,c=8,n=s
सरस्वतीभिः सरस्वती pos=n,g=f,c=3,n=p
पुण्याभिः पुण्य pos=a,g=f,c=3,n=p
दिव्य दिव्य pos=a,comp=y
तोयाभिः तोय pos=n,g=f,c=3,n=p
एव एव pos=i
तु तु pos=i