Original

जगृहुस्ते तदा राजन्सर्व एव दिवौकसः ।आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ॥ १७ ॥

Segmented

जगृहुः ते तदा राजन् सर्व एव दिवौकसः आभिषेचनिकम् भाण्डम् मङ्गलानि च सर्वशः

Analysis

Word Lemma Parse
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
आभिषेचनिकम् आभिषेचनिक pos=a,g=n,c=2,n=s
भाण्डम् भाण्ड pos=n,g=n,c=2,n=s
मङ्गलानि मङ्गल pos=n,g=n,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i