Original

बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः ।ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः ॥ १६ ॥

Segmented

बहुल-त्वात् च न उक्ताः ये विविधा देवता-गणाः ते कुमार-अभिषेक-अर्थम् समाजग्मुः ततस् ततस्

Analysis

Word Lemma Parse
बहुल बहुल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
विविधा विविध pos=a,g=m,c=1,n=p
देवता देवता pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुमार कुमार pos=n,comp=y
अभिषेक अभिषेक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ततस् ततस् pos=i