Original

धर्मश्च भगवान्देवः समाजग्मुर्हि संगताः ।कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ १५ ॥

Segmented

धर्मः च भगवान् देवः समाजग्मुः हि संगताः कालो यमः च मृत्युः च यमस्य अनुचराः च ये

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
हि हि pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
कालो काल pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
यमस्य यम pos=n,g=m,c=6,n=s
अनुचराः अनुचर pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p