Original

उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः ।अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥ १४ ॥

Segmented

उच्चैःश्रवा हय-श्रेष्ठः नाग-राजः च वामनः अरुणो गरुडः च एव वृक्षाः च ओषधिभिः सह

Analysis

Word Lemma Parse
उच्चैःश्रवा उच्चैःश्रवस् pos=n,g=m,c=1,n=s
हय हय pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
नाग नाग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
वामनः वामन pos=n,g=m,c=1,n=s
अरुणो अरुण pos=n,g=m,c=1,n=s
गरुडः गरुड pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
pos=i
ओषधिभिः ओषधि pos=n,g=m,c=3,n=p
सह सह pos=i