Original

हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् ।ऐरावतः सानुचरः कलाः काष्ठास्तथैव च ।मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ॥ १३ ॥

Segmented

हिमवान् च एव विन्ध्य च मेरुः च अनेक-शृङ्गवत् ऐरावतः स अनुचरः कलाः काष्ठाः तथा एव च मास-अर्ध-मासाः ऋतवः तथा रात्रि-अहनी नृप

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विन्ध्य विन्ध्य pos=n,g=m,c=1,n=s
pos=i
मेरुः मेरु pos=n,g=m,c=1,n=s
pos=i
अनेक अनेक pos=a,comp=y
शृङ्गवत् शृङ्गवत् pos=a,g=m,c=1,n=s
ऐरावतः ऐरावत pos=n,g=m,c=1,n=s
pos=i
अनुचरः अनुचर pos=n,g=m,c=1,n=s
कलाः कला pos=n,g=f,c=1,n=p
काष्ठाः काष्ठा pos=n,g=f,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मासाः मास pos=n,g=m,c=1,n=p
ऋतवः ऋतु pos=n,g=m,c=1,n=p
तथा तथा pos=i
रात्रि रात्रि pos=n,comp=y
अहनी अहर् pos=n,g=,c=1,n=d
नृप नृप pos=n,g=m,c=8,n=s